Hard Sanskrit Meaning
अघोष, कठिनतः, कष्टं, कष्टेन, कृच्छ्रेण, दुःखेन, दुष्कर, दुःसाध्य, दृढ, रूक्ष
Definition
काठिन्येन सह।
इच्छायाः अभावः।
कर्मस्य अभावः।
दुःखेन गमनीयस्थानादि।
यत् सुकरं नास्ति।
निर्दयस्य भावः।
यः अत्याचारान् करोति।
दयाभावविहीनः।
यः हिसां करोति।
बलेन सह।
यः नम्यः नास्ति।
चिकित्सातिक्रान्तः।
यः व्यथते।
यः मृदु अथवा कोमलः न अस्ति।
वलयाकारं वस्तु।
यस्य व्यवहार
Example
कठिनतया एतद् कार्यं समाप्तम्।
तेन अध्ययनं प्रति अनिच्छा प्रदर्शिता।
निरुद्यमः किं करणीयं किं करणीयम् इति चिन्तायाम् अनुद्योगः एव वृणोते।
युधिष्ठिरः यक्षस्य कूटानां प्रश्नानाम् उत्तराणि लीलया अददात् अनुजानां प्राणान् अरक्षत् च।
सुरेशस्य व्यवहारे निर्दयता अस्ति।
कंसः एकः
Sterile in SanskritVeracious in SanskritImmigrant in SanskritLiquor in SanskritEggplant in SanskritLame in SanskritVegetable in SanskritOtiose in SanskritDifference in SanskritComponent in SanskritMagazine in SanskritXerotes in SanskritUndue in SanskritImplant in SanskritMeagerly in SanskritUnhoped in SanskritEmotional State in SanskritWeighty in SanskritFitness in SanskritPropose in Sanskrit