Hardworking Sanskrit Meaning
अर्थिन्, उद्यमशील, चेक्रिय, महारम्भ, महोद्योग, व्यवसायवसायिन्, स्वपस्य, स्वपाक
Definition
यः प्रयतति।
यः परिश्रमान् करोति।
यः उद्योगं करोति।
यः परिश्रमं करोति।
Example
उद्योगिनः पुरुषस्य कृते किमपि असम्भवं नास्ति। / उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीर्दैवेन देयमिति कापुरुषा वदन्ति।, दैवं निहत्यकुरु पौरुषमात्मशक्त्या यत्ने कृते यदि न सिद्ध्यति कोऽत्र दोषः।।(नीतिसार 13)
उद्यमशीलः नित्यं सफलो भवति।
परिश्रमी अवश्यं सफलतां प्राप्नोति।
Obtainable in SanskritBoob in SanskritLiquor in SanskritHypnosis in SanskritImpermanent in SanskritEvil in SanskritOutright in SanskritOldster in SanskritHusband in SanskritMailman in SanskritGanesha in SanskritUprooter in SanskritTobacco Plant in SanskritUnbeatable in SanskritDeodar in SanskritSelfsame in SanskritSearch in SanskritAccepted in SanskritSprinkle in SanskritLeg in Sanskrit