Harijan Sanskrit Meaning
हरिजनः
Definition
हिन्दूनां चतुर्वर्णान्तर्गतः चतुर्थः वर्णः।
हिन्दूधर्मशास्त्रानुसारेण चातुर्वर्ण्यव्यवस्थायां चतुर्थः वर्णः।
स्प्रष्टुम् अयोग्यः।
चतुर्थवर्णीयः।(गान्धीमहात्मना प्रयुक्तः शब्दः।)
यः न स्प्रष्टव्यः यस्य स्पर्शः अयोग्यः वा।
Example
वर्णाश्रमे शूद्रस्य कार्यं अन्यस्य सेवा करणीया। / पद्भ्याम् शूद्रो अजायत।
शिक्षायाः अभावात् ग्रामेषु अधुना अपि कांश्चन वर्णान् अस्पृश्यान् मन्यन्ते।
गान्धीमहात्मना आजीवनं हरिजनानाम् उत्थानार्थं प्रयत्नाः कृताः।
अस्पृश्येन स्पृष्टा सा स्नानार्थं गता।
Undried in SanskritDrape in SanskritDistaste in SanskritRifle in SanskritSweaty in SanskritQuiet in SanskritSpellbound in SanskritSearch in SanskritWrap in SanskritLow in SanskritInebriated in SanskritCircle in SanskritSelf-annihilation in SanskritNose in SanskritMan in SanskritCrab in SanskritForgo in SanskritLooker in SanskritLittle Brother in SanskritUntoward in Sanskrit