Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Harijan Sanskrit Meaning

हरिजनः

Definition

हिन्दूनां चतुर्वर्णान्तर्गतः चतुर्थः वर्णः।
हिन्दूधर्मशास्त्रानुसारेण चातुर्वर्ण्यव्यवस्थायां चतुर्थः वर्णः।
स्प्रष्टुम् अयोग्यः।
चतुर्थवर्णीयः।(गान्धीमहात्मना प्रयुक्तः शब्दः।)

यः न स्प्रष्टव्यः यस्य स्पर्शः अयोग्यः वा।

Example

वर्णाश्रमे शूद्रस्य कार्यं अन्यस्य सेवा करणीया। / पद्भ्याम् शूद्रो अजायत।
शिक्षायाः अभावात् ग्रामेषु अधुना अपि कांश्चन वर्णान् अस्पृश्यान् मन्यन्ते।
गान्धीमहात्मना आजीवनं हरिजनानाम् उत्थानार्थं प्रयत्नाः कृताः।

अस्पृश्येन स्पृष्टा सा स्नानार्थं गता।