Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Harm Sanskrit Meaning

अपकृत्यम्, अपभूतिः, अवपीडना, अहितम्, उपहतिः, क्षतिः, धूर्तिः, रिष्टिः, विप्लवः, हानिः

Definition

व्यापारे अर्थस्य अपागमः।
सः गुणः यः असाधुः।
अनुचितं कार्यम्।
हितस्य विपरितः भावः।
कस्यापि वास्तविकं कल्पितं वा दोषकथनम्।
अनिष्टपरिणामः।
कस्यापि मूर्तस्य अमूर्तस्य वा वस्तुनः नष्टत्वेन अथवा अन्येन केनचित् कृतेन नष्टत्वेन जायमाना व्यथा ।

Example

अस्मिन् व्यापारे व्ययः जातः।
दुर्गुणः सदा परिहर्तव्यः।
कस्मैपि अपकारः न करणीया।
कस्यापि अहितम् न कर्तव्यम्।
अस्माभिः कस्यापि निन्दा न कर्तव्या।
श्वसनं यदि नासिकया अपेक्षया मुखेन क्रियते तर्हि क्लोमनाम्