Harm Sanskrit Meaning
अपकृत्यम्, अपभूतिः, अवपीडना, अहितम्, उपहतिः, क्षतिः, धूर्तिः, रिष्टिः, विप्लवः, हानिः
Definition
व्यापारे अर्थस्य अपागमः।
सः गुणः यः असाधुः।
अनुचितं कार्यम्।
हितस्य विपरितः भावः।
कस्यापि वास्तविकं कल्पितं वा दोषकथनम्।
अनिष्टपरिणामः।
कस्यापि मूर्तस्य अमूर्तस्य वा वस्तुनः नष्टत्वेन अथवा अन्येन केनचित् कृतेन नष्टत्वेन जायमाना व्यथा ।
Example
अस्मिन् व्यापारे व्ययः जातः।
दुर्गुणः सदा परिहर्तव्यः।
कस्मैपि अपकारः न करणीया।
कस्यापि अहितम् न कर्तव्यम्।
अस्माभिः कस्यापि निन्दा न कर्तव्या।
श्वसनं यदि नासिकया अपेक्षया मुखेन क्रियते तर्हि क्लोमनाम्
Eventide in SanskritUbiquitous in SanskritWhacking in SanskritGarbanzo in SanskritGodlessness in SanskritScalawag in SanskritLimpidity in SanskritFiction in SanskritEverlasting in SanskritGentleness in SanskritPilus in SanskritSoothe in SanskritMiddle in SanskritDoomed in SanskritCrookedness in SanskritDistract in SanskritApprehensible in SanskritShadow in SanskritTake in SanskritAforesaid in Sanskrit