Harmful Sanskrit Meaning
अनर्थकारी, क्षतिकारी, हानिकारक
Definition
यः अपकारं करोति।
येन अपायो जायते।
यः अनर्थं करोति।
यः शुभः नास्ति।
यः नाशं करोति।
येन प्रर्हियते।
Example
अपकारी निद्रासुखं न अनुभवति।
अकाले कृतं भोजनं हानिकारकम्।
गुजरातप्रदेशे जातेन अनर्थकारिणा भूकम्पेन नैके जनाः अनाथाः जाताः।
भूतप्रेतादीनां पूजनं भवतां कृते अशुभम् एव।
तेन मारकेण अस्रेण व्याघ्रः प्रहृतः।
Go Off in SanskritCooking Stove in SanskritDebt in SanskritPleasant-tasting in SanskritNice in SanskritWideness in SanskritAdmission in SanskritSpirits in SanskritSequin in SanskritCongest in SanskritSupple in SanskritEmbellish in SanskritBrush in SanskritUnchanged in SanskritConch in SanskritAstonied in SanskritShrink in SanskritUnpick in SanskritTegument in SanskritQuarrelsome in Sanskrit