Harness Sanskrit Meaning
नियुज्, युज्
Definition
तत् यन्त्रं यस्मात् संगीतस्य स्वरादीनि तालानि वा वाद्यन्ते।
येन आयुध्यते।
अश्वादीन् आरुह्य गमनार्थं कृतं पीठम्।
शोभावर्धनम्।
मण्डनाय अपेक्षितानि वस्तुनि।
वस्तु अलङ्कृत्वा तदनन्तरं वर्तमानं तस्य रूपम् ।
Example
अस्मिन् सङ्गीतविद्यालये नानाप्रकारकानि वाद्यानि सन्ति।
भारतदेशः विदेशात् आयुधानि क्रीणाति।
तेन पर्याणम् अश्वात् अवतीर्य अधः स्थापितम्।
राजपुत्रस्य राज्याभिषेकस्य समये राजप्रासादस्य अलङ्करणम् अतीव मनोहारि आसीत्।
गृहस्य शोभा प्रसाधनेन वर्धिता।
गृहस
Flesh in SanskritAtomic Number 80 in SanskritForce Per Unit Area in SanskritLike A Shot in SanskritAsinine in SanskritGreat Deal in SanskritInebriated in SanskritShuttle in SanskritLongitude in SanskritBrag in SanskritContagious in SanskritThieve in SanskritContinually in SanskritSpoon in SanskritScarlet Wisteria Tree in SanskritTelegram in SanskritStretch Out in SanskritBlotting Paper in SanskritBenignity in SanskritUnfaltering in Sanskrit