Harried Sanskrit Meaning
उद्विग्न
Definition
दुर्गतं विनिर्गतं वा धनं यस्मात्।
यः अतीव उत्कण्ठितः।
यस्य सङ्कोचः जातः।
यः नमनशीलः।
यः विस्मयान्वितः।
यः केनापि कार्यादिना पीडितः।
यः व्याप्नोति।
Example
निर्धनः कष्टेन धनवान् अपि भवति।
कस्मिन्नपि कार्यार्थे मनुष्येण आकुलितेन न भवितव्यम्।
वाराणस्यां नैके अविस्तृताः मार्गाः सन्ति।
हनुमान् विनम्रेण भावेन नतः।
तस्य कार्यं दृष्ट्वा सर्वे विस्मिताः।
अधुना जनेभ्यः सन्नखानि वस्त्राणि रोचन्ते।
Call For in SanskritEdition in Sanskrit500 in SanskritCholer in SanskritGanges River in SanskritCremation in SanskritTransparent in SanskritPill in SanskritReproductive Cell in SanskritLoadstone in SanskritSnail in SanskritIndian Hemp in SanskritWell Thought Out in SanskritScience in SanskritThinking in SanskritAcne in SanskritDoubt in SanskritDissolute in SanskritUnited States Of America in SanskritFavored in Sanskrit