Hassle Sanskrit Meaning
परिकर्शय्, परिकर्षय्, परिपीड्, प्रतिपीड्, प्रधृष्, प्रपीड्, विनिपीडय्, सम्पीड्
Definition
चेतसां प्रतिकूलः मनोधर्मविशेषः।
शरीरस्य क्षतादिभ्यः जातानि कष्टानि।
उद्विग्नस्य अवस्था भावो वा।
सा स्थितिः या कार्यं बाधते।
शारीरिकी अथवा मानसिकी पीडां जननानुकूलः व्यापारः।
उद्वेगकरं वृत्तम् उद्वेगकरी घटना वा।
अस्वस्थतायाः कारणात् जायमानं दुःखम् ।
Example
अम्ब अत्र तीव्रा वेदना अस्ति।
उद्विग्नतायाः कारणात् अहं कार्यं कर्तुं न शक्नोमि।
विवाहानन्तरं गीतायाः श्वशुरौ तां प्रत्यपीडयताम्।
भवतां चिंतापदं किम् अस्ति इति कथ्यताम् तत् समाधत्तुं प्रयते।
सः दुःश्वासस्य पीडाम् अनुभवति ।
Mr in SanskritDebile in SanskritShapeless in SanskritWaken in SanskritQuotation in SanskritMerriment in SanskritShaft in SanskritLeft in SanskritBoast in SanskritPraiseworthy in SanskritWrangle in SanskritBreak Loose in SanskritSound in SanskritMesmerised in SanskritTermination in SanskritLevel in SanskritJaw in SanskritStream in SanskritSublimate in SanskritHouse in Sanskrit