Haste Sanskrit Meaning
आरम्भः, आवेगः, ईषणा, उपतापः, तूर्णिः, त्वरणः, त्वरणम्, त्वरणा, त्वरा, त्वरिः, त्वरितम्, परीप्सा, प्रजवः, रभसः, संवेगः
Definition
शीघ्रस्य अवस्था भावो वा।
त्वरया सह।
आतुरयुक्ता अवस्था।
कार्ये अतिशयितः वेगः यः अनुचितं मन्यते।
निर्धारितसमयात् प्राक्।
Example
संवत्सरद्वयात् अनन्तरं सः गृहजनैः सह मेलनार्थे तस्य उत्कण्ठा वर्धते।
त्वरा कार्यघातिनी अस्ति।
आनन्दः अद्य किञ्चित्पूर्वम् एव आगतवान् कार्यालये।
Pentad in SanskritSure Enough in SanskritFreeze Off in SanskritNaturalness in SanskritApt in SanskritDecide in SanskritAffront in SanskritMix in SanskritAvid in SanskritState in SanskritCompounding in SanskritProcuress in SanskritMark in SanskritKnave in SanskritBounds in SanskritStony in SanskritCannon in SanskritMultiply in SanskritCardamom in SanskritNice in Sanskrit