Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Haste Sanskrit Meaning

आरम्भः, आवेगः, ईषणा, उपतापः, तूर्णिः, त्वरणः, त्वरणम्, त्वरणा, त्वरा, त्वरिः, त्वरितम्, परीप्सा, प्रजवः, रभसः, संवेगः

Definition

शीघ्रस्य अवस्था भावो वा।
त्वरया सह।
आतुरयुक्ता अवस्था।
कार्ये अतिशयितः वेगः यः अनुचितं मन्यते।
निर्धारितसमयात् प्राक्।

Example

संवत्सरद्वयात् अनन्तरं सः गृहजनैः सह मेलनार्थे तस्य उत्कण्ठा वर्धते।
त्वरा कार्यघातिनी अस्ति।
आनन्दः अद्य किञ्चित्पूर्वम् एव आगतवान् कार्यालये।