Hasty Sanskrit Meaning
अर्थेत्, गृध्रु, शीघ्र्य
Definition
यः कार्ये शीघ्रता करोति।
यः वेगेन चलति तथा च यस्य गतिः त्वरायुक्ता अस्ति।
सङ्गीते तालस्य मात्रायाः अर्धभागः।
यस्य मनसि कञ्चित् कार्यं कर्तुं दृढा इच्छा वर्तते।
Example
मनोहरः निरुत्सकः साहसिकः च अस्ति।
सः द्रुतं गायति।
चित्रपटं द्रष्टुम् उत्सुकाः बालकाः शीघ्रम् एव सिद्धाः भवन्तु।
Ab Initio in SanskritGenus Datura in SanskritOral Communication in SanskritVirgin in SanskritLama in SanskritTope in SanskritPower in SanskritIncredulity in SanskritHarvest in SanskritWolf in SanskritBoundary in SanskritNational Capital in SanskritCarrot in SanskritBrainy in SanskritMurphy in SanskritDaylight in SanskritBreak in SanskritInvective in SanskritTrodden in SanskritPlague in Sanskrit