Hate Sanskrit Meaning
अप्रीतिः, घृणा, द्विष्, द्वेषः, विद्विष्टता, विद्वेषः
Definition
कमपि दुष्टं मत्वा सर्वदा तस्य दूरे स्थापनार्थं प्रेरिका मनोवृत्तिः।
यद् प्रियं नास्ति।
अन्यस्य उपलब्धिं दृष्ट्वा मात्सर्योपजनितः असूयानुकूलः मनोव्यापारः।
यः रुचिकरः नास्ति।
कमपि दुर्जनं मत्वा तस्य अपवारणानुकूलव्यापारः।
Example
आवश्यकता वर्तते इत्यतः तेन अप्रियं वस्तु अपि क्रीतम्।
रामस्य उत्कर्षं दृष्ट्वा श्यामः ईर्ष्यति।
अरुचिकरं कार्यं न करणीयम्।
न द्विष्यात् कमपि।
Old Woman in SanskritUtile in SanskritSaddle in SanskritClimbing Iron in SanskritVirgo in SanskritTraditionalist in SanskritDestruction in SanskritSoaking in SanskritBent in SanskritPursue in SanskritDew Worm in SanskritUsable in SanskritMultiplier Factor in SanskritPoor in SanskritCease-fire in SanskritCluster in SanskritAncientness in SanskritTooth in SanskritUncertainty in SanskritSole in Sanskrit