Haunt Sanskrit Meaning
चान्दीपुरतटम्, चान्दीपुरम्
Definition
कस्यापि विशेषकार्यार्थे जनानां संमेलनस्य स्थानम्।
सूत्रकारस्य साधनविशेषः, वस्त्रं वायते अनेन इति।
कस्यापि विशेषकार्यार्थे विशेषरूपेण नियतं स्थानम्।
यस्मात् स्थलात् शासनद्वारा प्रचलितस्य वाहनानां आवागमनस्य आरम्भः अन्तः च भवति।
यत्र वेश्याः निवसन्ति।
केनापि कारणेन कृतं निवासस्थानम्।
Example
स्वतन्त्रतासङ्ग्रामे लखनौनगरं क्रान्तिकारकाणां केन्द्रम् आसीत्।
वायदण्डेन पटम् वायते।
दिल्लीनगरम् नेतृणां कृते एकम् राजनैतिकं केन्द्रम्।
परिवहनस्थले नैकाः यात्रिगणाः सन्ति।
वेश्यावृत्तिं प्रतिषेध्य वेश्यागृहाणि अपि न भविष्यन्ति।
एषः चतुष्पथः भिक्षूणां प्रतिसंचरः अस्ति
Pigeon in SanskritBouldered in SanskritGood Deal in SanskritSanctioned in SanskritWar in SanskritPerfect in SanskritCo-ordinated in SanskritChoppy in SanskritUmbilical in SanskritLay in SanskritInverse in SanskritWrangle in SanskritWidth in SanskritReach in SanskritGallivant in SanskritNinety in SanskritMortal in SanskritInvective in SanskritEnlightenment in SanskritSiva in Sanskrit