Hauteur Sanskrit Meaning
अभिमानता, अवलिप्तता, अवलिप्तत्वम्, आस्फालनम्, उद्धतत्वम्, औद्धत्यम्, दर्पता
Definition
मनसि प्रादुर्भूता अहं सर्वोत्कृष्टः इति अभिमानात्मिका अन्तःकरणवृत्तिः।
कस्यचित् वस्तुनः महत्तायाः कारणात् मनसि वर्तमानः भावः।
प्रणयार्थे प्रीत्या प्रार्थनम्।
स्त्रीणां शृङ्गारभावजक्रियाविशेषः।
Example
सर्वदा एव गर्वेण आचर्यमाणः धनिकः अद्य सर्वेषां पुरतः लज्जितः जातः।
रामलक्ष्मणौ उभौ अपि शूर्पनखायाः अभिमानं न स्वीकृतवन्तौ।
स्त्रीणामाद्यं प्रणयवचनं विभ्रमो हि प्रियेषु।
Eating in SanskritEating in SanskritEarnings in SanskritSound in SanskritCrow in SanskritWide-awake in SanskritCompetitor in SanskritCover in SanskritThieve in SanskritMove in SanskritSuperintendent in SanskritCautious in SanskritNorthern in SanskritSelf-complacency in SanskritLove in SanskritRupee in SanskritCongratulations in SanskritIdealistic in SanskritInhuman Treatment in SanskritComprehend in Sanskrit