Hazard Sanskrit Meaning
दिष्टम्, दैवगतिः, दैवदशा, दैवम्, दैवयोगः, दैविकम्, नियतिः, भागः, भागधेयम्, भाग्यम्, विधिः
Definition
काठिन्यपूर्णं कार्यम्।
अनिष्टपरिणामः।
आपदः सहभागितायाः विशेषज्ञस्य आदानार्थं प्रदानार्थं वा उद्योगसंस्थायाः समूहेन संयुक्तरीत्या कृतः उपक्रमः।
Example
तेन स्वस्य प्राणान् आपदि क्षिप्त्वा जले पतितः बालकः रक्षितः।
सः सर्वदा साहसं करोति।
श्वसनं यदि नासिकया अपेक्षया मुखेन क्रियते तर्हि क्लोमनाम् अपायः भवितुम् अर्हति।
संयुक्त-उद्यमस्य स्वामिनः द्वौ अधिकाः वा प्रतिभागिनः अस्ति।
Relief in SanskritFruitful in SanskritSpellbound in SanskritObservable in SanskritPiddling in SanskritLac in SanskritClever in SanskritLustre in SanskritLxxxviii in SanskritFostered in SanskritDistressful in SanskritConjurer in SanskritGreen in SanskritInvisibleness in SanskritPredestinationist in SanskritAnger in SanskritBachelor in SanskritAble in SanskritElettaria Cardamomum in SanskritAb Initio in Sanskrit