Haze Sanskrit Meaning
कुञ्झटिः, कुञ्झटिका, कुहेडिका, कुहेडी, कुहेलिका, कुहेली, कूहा, खबाष्पः, धूपिका, धूमिका, नभोरेणुः, रतान्ध्री, रुभेटी, हिमञ्झतिः
Definition
स्वीकारास्वीकारयोः स्थितिः।
सः प्रश्नः यस्य समाधानं सहजतया न प्राप्यते।
शारीरिकी अथवा मानसिकी पीडां जननानुकूलः व्यापारः।
धूमसदृशाः बाष्पकणाः ये सूर्यप्रकाशम् अपहृत्य जनान् कुहयन्ति
Example
धनं याचित्वा भवता अहम् सम्भ्रमे नीता।
विवाहानन्तरं गीतायाः श्वशुरौ तां प्रत्यपीडयताम्।
शिशिरे प्रातः धूमिका दृश्यते
Leap in SanskritServant in Sanskrit70 in SanskritCuriosity in SanskritHit in SanskritEarthly Concern in SanskritCalumny in SanskritTumesce in SanskritDouble-dyed in SanskritMeek in SanskritUnwitting in SanskritHead Of Hair in SanskritDisappear in SanskritCornea in SanskritClassification in SanskritSame in SanskritBespeak in SanskritLast in SanskritPreparation in SanskritMelia Azadirachta in Sanskrit