Head Sanskrit Meaning
उत्तमाङ्गम्, केनारः, केशभूः, चित्तम्, चूडालम्, प्रधानाचार्यः, मनः, मस्तकः, मुखचर्म, मुण्डः, मुण्डकम्, मूर्धा, मौलिः, वराङ्गम्, शिरस्, शीर्षकम्, शीर्षम्, सीमन्तः
Definition
ज्योतिश्चक्रस्य द्वादशसु समूहेषु प्रत्येका ताः च मेष इति, वृषभ इति, मिथुन इति, कर्क इति, सिंह इति, कन्या इति, तुला इति, धनु इति, मकर इति, कुम्भ इति, मीन इति च इत्येताः।
आ ओष्ठात् गलादिपर्यन्तम् शरीरावयवविशेषः येन प्राणिनः वदन्ति अदन्ति च।
यः अनुरूपः।
अवयवविशेषः, मस्तकस्य अग्रभागः।
अवयवविशेषः, ओष्ठौ च दन्तमूलानि दन्ता जिह्वा च
Example
मम राशिः कन्या ।
अत्यधिकभयात् तस्य मुखात् ध्वनिरेव न निःसृतः।
रामस्य ललाटः तेजसा आभाति ।/ उन्नतैः, विपुलैः शङ्खैः ललाटैः विषमैः तथा निर्धना धनवन्तश्च अर्ध्देन्द्रसदृशैर्नराः।
उत्तमाशा इति अन्तरीपं केपटाउन इत्यस्य पश्चिमदिशि वर्तते।
सः ह्रदे स्नानं करोति।
प्रियव्रतो अभ्यषिञ्चत् तान्