Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Head Sanskrit Meaning

उत्तमाङ्गम्, केनारः, केशभूः, चित्तम्, चूडालम्, प्रधानाचार्यः, मनः, मस्तकः, मुखचर्म, मुण्डः, मुण्डकम्, मूर्धा, मौलिः, वराङ्गम्, शिरस्, शीर्षकम्, शीर्षम्, सीमन्तः

Definition

ज्योतिश्चक्रस्य द्वादशसु समूहेषु प्रत्येका ताः च मेष इति, वृषभ इति, मिथुन इति, कर्क इति, सिंह इति, कन्या इति, तुला इति, धनु इति, मकर इति, कुम्भ इति, मीन इति च इत्येताः।
आ ओष्ठात् गलादिपर्यन्तम् शरीरावयवविशेषः येन प्राणिनः वदन्ति अदन्ति च।
यः अनुरूपः।
अवयवविशेषः, मस्तकस्य अग्रभागः।
अवयवविशेषः, ओष्ठौ च दन्तमूलानि दन्ता जिह्वा च

Example

मम राशिः कन्या ।
अत्यधिकभयात् तस्य मुखात् ध्वनिरेव न निःसृतः।
रामस्य ललाटः तेजसा आभाति ।/ उन्नतैः, विपुलैः शङ्खैः ललाटैः विषमैः तथा निर्धना धनवन्तश्च अर्ध्देन्द्रसदृशैर्नराः।
उत्तमाशा इति अन्तरीपं केपटाउन इत्यस्य पश्चिमदिशि वर्तते।
सः ह्रदे स्नानं करोति।
प्रियव्रतो अभ्यषिञ्चत् तान्