Healthy Sanskrit Meaning
अगदः, अगदम्, अगदा, अनामयः, अनामया, अरुक्, अरुग्, अरोगः, अरोगा, अरोगी, अरोग्यः, अरोग्यम्, अरोग्या, आयुष्मती, आयुष्मत्, आयुष्मान्, आर, उत्तमः, उत्तमम्, उत्तमा, उल्लाघः, कल्यः, कल्यम्, कल्या, कुशलः, कुशलम्, कुशलवती, कुशलवत्, कुशलवान्, कुशला, कुशलि, कुशली, निरामयः, निरामयम्, निरामया, निर्ज्वरः, निर्ज्वरम्, निर्ज्वरा, निर्व्याधिः, नीरुजः, पटुः, लघुः, वार्तः, विगदः, विगदा, विरोगः, विरोगम्, विरोगा
Definition
यः प्रकर्षेण कार्यक्षमः अस्ति।
यः सततकर्तव्यकर्मानुष्ठाता प्रकृताचारशीलः तथा च न्यायपथावलम्बी अस्ति।
यः विकलाङ्गः नास्ति।
कस्यापि वस्तुनः प्राणिनः वा सम्पूर्णम् अङ्गम् विभागो वा।
स्वस्य स्थाले पुनः पूर्ववत् स्थितः।
निर्गतः आमयो यस्मात्।
यः मलहीनः दोषरहितो वा।
यस्
Example
अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
जगति बहवः साधवः जनाः सन्ति।
एषः पूर्णकायः पुरुषः विकलाङ्गम् इव आचरति।
आस्थापनेन कर्मकराणां दोषस्य असिद्धत्वात् ते पुनर्नियुक्ताः।
शुद्धस्य सुवर्णस्य आभूषणम् एतत्।
अङ्गदः रामस्य अनन्यः भक्तः आसीत्।
श्यामः केयूर