Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Hearing Sanskrit Meaning

अभियोगः, अभिश्रावः, आकर्णनम्, आश्रुतिः, उपकर्णनम्, उपश्रुतिः, श्रवणेन्द्रियम्, श्रावः, श्रुतम्, श्रुतिः, संश्रवः, संश्रवणम्

Definition

नवधाभक्तिलक्षणेषु एकः यस्मिन् उपासकः उपास्यस्य कथाचरित्रादीन् शृणोति।
शरीरस्था मांसस्य ग्रन्थिः येन अवयवानां सञ्चलनं भवति।
न्यायालये अधिकारिणः संमुखे वा अपराधादियोजनम्।
अश्विन्यादिसप्तविंशतिनक्षत्रान्तर्गतद्वाविंशन्नक्षत्रम्।
अश्विन्यादिसप्तविंशतिनक्षत्रान्तर्गतैकविंशन्नक्षत्रम्।
अश्व

Example

मम मातुः भक्तेः आधारः श्रवणम् इति अस्ति।
ऊतिभ्यः पेशी जायते।
अद्य पौरन्यायालये मम अभियोगः अस्ति।
चन्द्रपथस्य द्वाविंशतितमनक्षत्रस्य नाम श्रवणा इति।
श्रवणे जाता बालिका वाचाला अस्ति।
सुवचनानाम् आकर्णनं कर्तुम् एव कर्णौ स्तः।
श्रवणस्य