Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Heart Sanskrit Meaning

अग्रमांसम्, अन्तःकरण, अन्तरात्मा, कन्तुः, केन्द्रम्, बुक्कः, बुक्कम्, बुक्का, बृक्कः, भपत्, मध्यः, मर्म, रक्ताशयः, रिकम्, हृत्, हृत्पिण्डम्, हृदयम्

Definition

कस्यापि वृत्तस्य परिधेः पङ्क्तेः वा याथार्थेन मध्ये वर्तमानो बिन्दुः।
सदसद्विवेकबुद्धेः अन्तः स्थितम् अधिष्ठानम्।
प्राणिनाम् अनुसन्धानात्मिकान्तःकरणवृत्तिः।
कस्यापि विशेषकार्यार्थे जनानां संमेलनस्य स्थानम्।
कस्यापि विशेषकार्यार्थे विशेषरूपेण नियतं स्थानम्।
अवयवविशेषः, उरसि वामभागे वर्तमानः अवयव

Example

अस्य वृत्तस्य केन्द्रबिन्दुं छिन्दन्तीं रेखां लिखतु।
अन्तरात्मनः शब्दः सत्यः।
स्वतन्त्रतासङ्ग्रामे लखनौनगरं क्रान्तिकारकाणां केन्द्रम् आसीत्।
दिल्लीनगरम् नेतृणां कृते एकम् राजनैतिकं केन्द्रम्।
हृदयस्य स्थानम् उरसि वर्तते।
पक्षवादं विहाय केन्द्रशासनेन सर्वेभ्यः राज्ये