Heartbreaking Sanskrit Meaning
कष्टप्रद, दुःखदायक, दुःखप्रद
Definition
शोकेन ग्रस्तः।
यः दुःखं ददाति।
यः व्यथते।
यः पीडां ददाति।
येन हृदयं विदीर्यते।
दुःखेन करणम्
Example
कस्यापि महात्मनः मृत्युना राष्ट्रं शोकाकुलं भवति।
पित्रोः सेवा न करिष्यसि एषा दुःखदा वार्ता।
व्यथितः एव जानाति परदुःखम्।
वृद्धावस्था दुःखदायका अस्ति।
हत्यायाः सदृशाः हृदयविदारकाः घटनाः नित्यं घटन्ते।
वने गत्वा तपस्तप्तं वासुदेवेन दुष्करम्। विष्णोरंशावतारेण शिवस्याराधनं कृतम्।।
Mindful in SanskritDancer in SanskritRetiring in SanskritHearsay in Sanskrit60 in SanskritSad in SanskritPretence in SanskritEternity in SanskritForce Out in SanskritExpiration in SanskritQuarterly in SanskritReach in SanskritLover in SanskritVajra in SanskritComputer Program in SanskritSin in SanskritWell-favoured in SanskritEbony in SanskritJam in SanskritCharabanc in Sanskrit