Heartrending Sanskrit Meaning
कष्टप्रद, दुःखदायक, दुःखप्रद
Definition
यः दुःखं ददाति।
यः व्यथते।
यः पीडां ददाति।
येन हृदयं विदीर्यते।
दुःखेन करणम्
Example
पित्रोः सेवा न करिष्यसि एषा दुःखदा वार्ता।
व्यथितः एव जानाति परदुःखम्।
वृद्धावस्था दुःखदायका अस्ति।
हत्यायाः सदृशाः हृदयविदारकाः घटनाः नित्यं घटन्ते।
वने गत्वा तपस्तप्तं वासुदेवेन दुष्करम्। विष्णोरंशावतारेण शिवस्याराधनं कृतम्।।
Caudal Appendage in SanskritBolt Of Lightning in SanskritNous in SanskritPermeative in SanskritEntertainment in SanskritForbearance in SanskritMagazine in SanskritAppease in SanskritCheerful in SanskritPhalacrosis in SanskritConsole in SanskritSuperfluous in SanskritKnockout in SanskritChamaeleon in SanskritAcerb in SanskritMitt in SanskritBay in SanskritShining in SanskritCompunction in SanskritStrong Drink in Sanskrit