Heartsick Sanskrit Meaning
निराश, भग्नाश
Definition
यस्य चित्तं शोकाकुलं भूत्वा निर्वृत्तम्।
यः प्रसन्नः नास्ति।
हता नष्टा वा आशा यस्य।
यः व्यथते।
Example
तव खिन्ना मुद्रा एव वदति त्वं सङ्कटग्रस्तः।
रामस्य आचरणेन गुरुजनाः रुष्टाः अभवन्।
विद्यालये नामाङ्कनं न प्राप्तम् अतः श्यामः हताशः अभूत्। / गौर्भूत्वासुमुखी खिन्ना रुदन्ति।
व्यथितः एव जानाति परदुःखम्।
Desertion in SanskritDegeneration in SanskritLazy in SanskritGuesthouse in SanskritRailroad Line in SanskritStudy in SanskritPtyalize in SanskritSimulation in SanskritMandate in SanskritAforesaid in SanskritSlake in SanskritCheer in SanskritMightiness in SanskritDoor Guard in SanskritWorld in SanskritExcrement in SanskritDesirous in SanskritImploringly in SanskritDependant in SanskritPicture Gallery in Sanskrit