Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Heat Sanskrit Meaning

अभितापः, आतपः, ईर्ष्यय, उत्तप्, उपतापः, उष्णता, उष्णीकृ, उष्मः, उष्मा, उष्माघातम्, औष्ण्यम्, औष्म्यम्, चण्डता, तप्, तापः, तिग्मता, तिग्मम्, तैग्म्यम्, दाहः, निदाघः, स्पृहय

Definition

उष्मस्य भावः।
विद्युत् तथा च अग्नेः उत्पन्ना शक्तिः यस्याः प्रभावात् कानिचन घनानि वस्तूनि अभिविलीयन्ते अथवा द्रवाः बाष्पीभवन्ति तथा च मानवादिपशवः दाहम् अनुभवन्ति।
चित्तस्य उत्तेजिता अवस्था।
उष्णस्य समयः।
रोगविशेषः यस्मिन् शरीरं दाहकताम् अनुभवति तथा च कदाचित् त्वचि लघूनि विस्फोटानि प्रादुर्भवन्

Example

ग्रीष्मे आतपः वर्धते।
उष्णतया हस्तम् अदहत्।
अहम् आवेगे किमपि अजल्पम्।
ग्रीष्मे तृष्णा वर्धते।
सः उष्माघातेन पीडितः।
सः अयसं तपति।
तस्य जल्पनं माम् प्रक्षोभयति।
फिरङ्गः संक्रामकः रोगः अस्ति।
बाहुप्रसारणं कृत्वा तेन परमुखचपेटिका दत्ता।
माता शीतं दुग्धं पुनः तपति।
गायकः स्वस्