Heat Up Sanskrit Meaning
उत्तप्, उष्णीकृ, तप्
Definition
साक्षात् अग्निसम्पर्कात् अनुष्णस्य ऊष्णीकरणानुकूलः व्यापारः।
केनचित् कार्येण कर्मणा वा क्रोधितुं प्रेरणानुकूलः व्यापारः।
अनुष्णस्य उष्णीकरणानुकूलः व्यापारः।
भावानां प्रोत्साहनानुकूलः व्यापारः।
Example
सः अयसं तपति।
तस्य जल्पनं माम् प्रक्षोभयति।
माता शीतं दुग्धं पुनः तपति।
गायकः स्वस्य उत्साहपूर्णगीतेन श्रोतारम् उत्तेजयति।
Pass in SanskritUntrue in SanskritFenugreek Seed in SanskritReturn in SanskritSlow in SanskritDaucus Carota Sativa in SanskritTax-exempt in SanskritParole in SanskritHard in SanskritThievery in SanskritBreast in SanskritWell-timed in SanskritMight in SanskritRevenge in SanskritCilantro in SanskritPower in SanskritPorter in Sanskrit35th in SanskritCamphor in SanskritBackward And Forward in Sanskrit