Heaven Sanskrit Meaning
स्वर्गः
Definition
पृथिव्याः ऊर्ध्वं दृश्यमानः अवकाशः।
सुखस्वरुपं मनमोहकं च स्थानम्।
हिन्दुमतानुसारेण सप्तलोकेषु तत् स्थानं यत्र पुण्यात्मा निवसति।
पृथिव्यां परितः वर्तमानः वायुः।
विष्णोः निवासस्थानम्।
Example
विद्याधराः नभसि चरन्तिः।
आतङ्कवादेन सह युद्ध्यमानः काश्मिरदेशः जनैः अधुना स्वर्गः न मन्यते।
सत्कर्मणा मनुष्यः स्वर्गे गच्छति।
वायुमण्डलम् दूषितं न भवेत् इति हेतोः अस्माभिः वायुमण्डलं रक्षितव्यम्।
विष्णोः भक्तः मृत्योः अनन्तरं वैकुण्ठं गच्छन्त
Stag in SanskritMainstay in SanskritWrought in SanskritTake For in SanskritCodification in SanskritProduct in SanskritUnbearable in SanskritUncommunicative in SanskritForeword in SanskritMisadvise in SanskritVenial in SanskritThrow Out in SanskritStory in SanskritFelo-de-se in SanskritGive The Axe in SanskritStride in SanskritOrnamented in SanskritSuck in SanskritCountersign in SanskritSecond in Sanskrit