Heaviness Sanskrit Meaning
गुरुता, गुरुत्वम्
Definition
कस्यापि विषयस्य कार्यस्य वा उत्तरदानस्य अधिकारः।
कमपि आश्रित्य व्यर्थमेव जीवनयापनम्।
यद् कस्यचित् उपरि स्थाप्यते।
कस्यचित् वस्तुनः भारस्य परिमाणः।
एकस्मिन् स्थाने बद्धः वस्तूनां समुदायः।
Example
अस्य कार्यस्य अनुयोगाधीनता कस्य।
कर्महीनः पुरुषः पृथिव्यां भारः एव।
कति भारः अस्य वस्तुनः।
कृषकः धान्यस्य भारं शकटे निवेशयति।
Aubergine in SanskritFull-of-the-moon in SanskritSloppiness in SanskritTilt in SanskritBrowbeat in SanskritHusband in SanskritAddress in SanskritInstigator in SanskritContract in SanskritSegmentation in SanskritKama in SanskritFreedom in SanskritChirrup in SanskritVisible Radiation in SanskritAddable in SanskritChintzy in SanskritMorbific in SanskritMine in SanskritHostelry in SanskritSeventy-eight in Sanskrit