Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Heavy Sanskrit Meaning

अतिकाय, आसन्नप्रसवा, घनघोर, घोर, दुष्कर, दुःसाध्य, प्रोथ, बृहत्काय, भीमकाय, महाकाय, विकराल, विशालकाय

Definition

नायकस्य प्रतिद्वन्द्वी।
महाभारेण युक्तः।
यद् विरलं नास्ति।
शरीरावयवविशेषः यः उदरस्य निम्नभागे अस्ति।
यः अत्यन्तं निकटः।
कर्मस्य अभावः।
सङ्ख्यामात्रादीनां बाहुल्यम्।
यद् न ज्ञातम्।
यस्य शरीरं अतिविशालम्।
यस्य स्थापना कृता।
प्रतिकूले सति तैक्ष्ण्यस्य प्रबोधः।
सा स्त्री यस्याः प्रसवकालः समीपः आगतः।
चिकित्साति

Example

अस्य चित्रपटस्य खलनायकः अमरीशपुरी महोदयः अस्ति।
आसन्नप्रसवा स्त्री बहून् क्लेशान् अनुभवति।
गुरुभारां सामग्रीं न उद्वहेत्।
मृगः निबिडे वने गतः।
तस्य कटिः कृशा अस्ति।
निरुद्यमः किं करणीयं किं करणीयम् इति चिन्तायाम् अनुद्योगः