Heavy Sanskrit Meaning
अतिकाय, आसन्नप्रसवा, घनघोर, घोर, दुष्कर, दुःसाध्य, प्रोथ, बृहत्काय, भीमकाय, महाकाय, विकराल, विशालकाय
Definition
नायकस्य प्रतिद्वन्द्वी।
महाभारेण युक्तः।
यद् विरलं नास्ति।
शरीरावयवविशेषः यः उदरस्य निम्नभागे अस्ति।
यः अत्यन्तं निकटः।
कर्मस्य अभावः।
सङ्ख्यामात्रादीनां बाहुल्यम्।
यद् न ज्ञातम्।
यस्य शरीरं अतिविशालम्।
यस्य स्थापना कृता।
प्रतिकूले सति तैक्ष्ण्यस्य प्रबोधः।
सा स्त्री यस्याः प्रसवकालः समीपः आगतः।
चिकित्साति
Example
अस्य चित्रपटस्य खलनायकः अमरीशपुरी महोदयः अस्ति।
आसन्नप्रसवा स्त्री बहून् क्लेशान् अनुभवति।
गुरुभारां सामग्रीं न उद्वहेत्।
मृगः निबिडे वने गतः।
तस्य कटिः कृशा अस्ति।
निरुद्यमः किं करणीयं किं करणीयम् इति चिन्तायाम् अनुद्योगः
Take On in SanskritSteel in SanskritGrouping in SanskritBore in SanskritSenior Pilot in SanskritMulberry Tree in SanskritBrainsick in SanskritApt in SanskritUnhinged in SanskritBowstring in SanskritSafely in SanskritCall For in SanskritWearing in SanskritCilantro in SanskritDrill in SanskritCraniate in SanskritSpit Out in SanskritAudible in SanskritCataclysm in SanskritUse in Sanskrit