Heavyset Sanskrit Meaning
आप्यायित, ऊर्जस्वल, पुष्ट
Definition
यस्य अङ्गं शोभनम्।
अतिशयितः ऊर्जो बलं वा।
यस्मिन् ओजः अस्ति।
यः ग्रन्थियुक्तः अस्ति।
Example
तस्याः काया अव्यङ्गाङ्गा अस्ति।
तस्य देहम् पुष्टम् अस्ति।
उत्साही व्यक्तिः किम् अपि कार्यं शीघ्रं सम्पूर्णतां नयति।
अधुना जनेभ्यः सन्नखानि वस्त्राणि रोचन्ते।
कृषकः ग्रन्थिलायाः रज्जोः ग्रन्थीः शथिलीकरोति।
Sharp in SanskritGo in SanskritTeak in SanskritStairway in SanskritDance in SanskritGovernor in SanskritVent in SanskritPepper in SanskritDry in SanskritSeparate in SanskritOral in SanskritRow in SanskritWait in SanskritBrinjal in SanskritIv in SanskritPeacock in SanskritBanana Tree in SanskritOrphanhood in SanskritAt Once in SanskritIntellection in Sanskrit