Hedge Sanskrit Meaning
अपसच्, निह्नु, पराहा, परिहृ, प्रवृज्, प्रोज्झ्
Definition
वप्रोपरि अन्यत्र वा इष्टकादिरचितवेष्टनम्।
भित्तिकादिभिः सीमितं स्थानम्।
चतसृषु दिक्षु परिवृत्तं समस्थलम् ।
ग्राम्यपशूनां वासस्थनम्।
तद् पत्रं यस्मिन् नियमैः सह प्रतिज्ञा लिखिता वर्तते।
लोहकाष्ठादिभिः विनिर्मितं पक्षिणां पुटयुक्तं गृहम्।
Example
बालकाः प्राङ्गणे क्रीडन्ति।
गौः प्राङ्गणे चरति ।
पशुशाला नित्यं संमार्जितव्या।
दलद्वयेन प्रतिज्ञपत्रे हस्ताक्षरं कृतम्।
समीपस्थात् खगालयात् दुर्गन्धः आगच्छति।
Sex in SanskritScrap in SanskritLight in SanskritScatter in SanskritMahratta in SanskritDoctor in SanskritHirudinean in SanskritShower in SanskritFatigue in SanskritImmature in SanskritProfusion in SanskritTangible in SanskritLongitude in SanskritTattletale in SanskritRoast in SanskritMischievous in SanskritInebriate in SanskritSafely in SanskritQueasy in SanskritInferiority in Sanskrit