Hedgehog Sanskrit Meaning
कण्टकागारः, शलाका, शल्यः, शल्यकः, शल्यकण्ठः, शल्लकी, श्वाविद्, सेधा
Definition
जन्तुविशेषः- वन्यजन्तुः यस्य शरीरे कण्टकाः सन्ति।
पशुविशेषः- सः पशुः यः विशालः स्थूलः शुण्डायुक्तः च।
वन्यपशुः , यस्य वक्षो अथ कक्षावलयः,श्लथाश्च लम्बोदरसः त्वग्बृहतीगलश्च पेचकेन सह स्थूला कुक्षिः अस्ति। तथा च यः शुण्डावान् अस्ति।
Example
धार्मिकक्रियायै शल्यकण्ठस्य कण्टकं आवश्यकम्।
गजाय इक्षुः रोचते।
हया जिहेषिरे हर्षाद् गम्भीरं जगजुः गजाः।
Complete in SanskritSpit Out in SanskritKeep Up in SanskritHereditary in SanskritPasture in SanskritSulk in SanskritBrazenness in SanskritLxxvii in SanskritLimitless in SanskritQuilt in SanskritHumblebee in SanskritEarn in SanskritPistil in SanskritBrainstorm in SanskritReplete in SanskritSaw in SanskritHold Up in SanskritGaoler in SanskritJuly in SanskritExtinguisher in Sanskrit