Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Hedgehog Sanskrit Meaning

कण्टकागारः, शलाका, शल्यः, शल्यकः, शल्यकण्ठः, शल्लकी, श्वाविद्, सेधा

Definition

जन्तुविशेषः- वन्यजन्तुः यस्य शरीरे कण्टकाः सन्ति।
पशुविशेषः- सः पशुः यः विशालः स्थूलः शुण्डायुक्तः च।
वन्यपशुः , यस्य वक्षो अथ कक्षावलयः,श्लथाश्च लम्बोदरसः त्वग्बृहतीगलश्च पेचकेन सह स्थूला कुक्षिः अस्ति। तथा च यः शुण्डावान् अस्ति।

Example

धार्मिकक्रियायै शल्यकण्ठस्य कण्टकं आवश्यकम्।
गजाय इक्षुः रोचते।

हया जिहेषिरे हर्षाद् गम्भीरं जगजुः गजाः।