Heel Sanskrit Meaning
अंहिस्कन्धः, कूर्चशिरस्, गोहिरम्, पादमूलम्, पादुकामूलम्, पार्ष्णिः
Definition
अवयवविशेषः, गुल्फस्य अधोभागः, पादग्रन्थ्याः आधारः, अनेन भूम्यादिकम् पृष्यते
कस्य अपि विरोधं विद्रोहम् उपद्रवम् इच्छां वा बलप्रयोगेण प्रतिबन्धानुकूलव्यापारः।
पुनःपुनः आहत्य विकृतिकरणानुकूलव्यापारः।
पादत्राणस्य पश्चात् भागः
पादप्रहारैः नाशनस्य क्रिया।
Example
कण्टकेन पार्ष्णि आहतः
पारतन्त्त्र्ये आङ्ग्लशासनं एतद्देशीयानां जनानाम् उद्वेगं व्यष्टभ्नोत्। / कामकामैः अस्माभिः मनोरथाः निरोत्स्यन्ते।
सः सर्पमुखं संमर्दयति।
युवतयः उन्नतम् पादुकामूलम् दृष्ट्वा एव पादत्राणम् क्रयन्ति
कालियासर्पस्य मर्दनं भगवता श्रीकृष्णेन कृतम् आसीत्।
Stiff in SanskritPrick in SanskritCock in SanskritFriendless in SanskritSodding in SanskritPecker in SanskritRicinus Communis in SanskritMarching in SanskritEmbrace in SanskritStorage in SanskritAway in SanskritInspect in SanskritTriad in SanskritToothsome in SanskritReply in SanskritMien in SanskritSiddhartha in SanskritXiii in SanskritConcentration in SanskritNatter in Sanskrit