Hefty Sanskrit Meaning
दृढकाय, पुष्ट
Definition
महाभारेण युक्तः।
परिवर्धनाय मुक्तः नवयौवनप्राप्तः वृषभः।
कृतपोषणम्।
सदसद्विवेकबुद्धेः अन्तः स्थितम् अधिष्ठानम्।
यः अन्यैः सह धृष्टतया व्यवहारं करोति।
बलेन सह।
यस्मिन् विषये बहवः जनाः जानन्ति।
यः विशेष्यत्वेन महत्त्वं भजते।
यः अधिकः बलवान् अस्ति।
यः कष्टेन पच्यते।
यस्य काया दृढा अस्ति।
अत्यन्तं बलयुक्तम्।
अत्यध
Example
गुरुभारां सामग्रीं न उद्वहेत्।
ह्यः एकस्मात् कृष्णात् षण्डात् भीतः मोहनः त्वरया अधावत्।
मम पितामहेन पोषितः एषः आम्रवृक्षः अधुना फलितः।
अन्तरात्मनः शब्दः सत्यः।
मोहनः धृष्टः अस्ति।
मङ्गेशकर-क
Use in SanskritSurrounded in SanskritMonkey in SanskritGraduate in SanskritBet in SanskritBook in SanskritReturn in SanskritPage in SanskritXvi in SanskritCommon in SanskritMolest in SanskritBore in SanskritWeed in SanskritJohn Barleycorn in SanskritPointed in SanskritIntrospective in SanskritCloset in SanskritFactor in SanskritLove in SanskritBrush Off in Sanskrit