Heinous Sanskrit Meaning
घोर, भयङ्कर, भीषण, विकट
Definition
दुःखेन गमनीयस्थानादि।
घृणार्थे योग्यः।
भयजनकम्।
यद् अतीव विदारकम् अस्ति।
या लोहगुल्लिकाप्रक्षेपणे अधुनातनयोद्धृभिः प्रयुज्यते नाडिः तदग्रे बद्धा कृपाणी।
अत्यधिकया मात्रया।
यः सुलभः नास्ति।
यस्य परिणामः गम्भीरः अस्ति।
शिलया निर्मितः।
पौराणिकः ऋषिविशेषः यः अङ्गिरसः पुत
Example
भ्रूणहत्या एकः घृणितः अपराधः।
यदा रामः वनवासे गतः तदा तस्य वियोगस्य दारुणेन दुःखेन दशरथः कालवशः अभवत्।
आरक्षकेण चौरः कृपाण्या आहतः।
घोरया वर्षया जनजीवनम् आकुलीभूतम्।
अस्याः कठिनायाः समस्यायाः समाधानं
Gambling Casino in SanskritVoyage in SanskritSleazy in SanskritOtiose in SanskritNose in SanskritSleeplessness in SanskritLaugh in SanskritSequent in SanskritRamate in SanskritQuickness in SanskritMongoose in SanskritDelicious in SanskritDunk in SanskritPhallus in SanskritCut in SanskritSouth in SanskritEscape in SanskritTake Away in SanskritInfinite in SanskritPocket in Sanskrit