Help Sanskrit Meaning
उत्तरसाधकः, उपकारः, उपकारकः, उपकारी, उपकृतम्, उपकृतिः, सहायः, सहायता, साहाय्यकर्ता, साहाय्यम्
Definition
किमपि कार्यं सम्पादयितुं सहकारित्वेन व्यवहरणम्।
या गृहगतानि कर्माणि करोति तथा च या सेवां करोति।
सहाय्यताप्रदानानुकूलः व्यापारः।
Example
अस्मिन् कार्ये तस्य एव साहाय्यं लब्धं मया।
अधुना नैकेषु गृहेषु अनुचरी अस्ति एव।
सः नित्यम् अर्थिनः उपकरोति।
Purging in SanskritDomesticated in SanskritLater On in SanskritEvery Day in SanskritArgument in SanskritSlothful in SanskritAttachment in SanskritPassable in SanskritUntoward in SanskritObtainable in SanskritPoor Man's Pulse in SanskritPrick in SanskritBlockage in SanskritBolt Of Lightning in SanskritHalt in SanskritNow in SanskritHiss in SanskritKyphotic in SanskritVocal Fold in SanskritDestroyable in Sanskrit