Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Help Sanskrit Meaning

उत्तरसाधकः, उपकारः, उपकारकः, उपकारी, उपकृतम्, उपकृतिः, सहायः, सहायता, साहाय्यकर्ता, साहाय्यम्

Definition

किमपि कार्यं सम्पादयितुं सहकारित्वेन व्यवहरणम्।
या गृहगतानि कर्माणि करोति तथा च या सेवां करोति।
सहाय्यताप्रदानानुकूलः व्यापारः।

Example

अस्मिन् कार्ये तस्य एव साहाय्यं लब्धं मया।
अधुना नैकेषु गृहेषु अनुचरी अस्ति एव।
सः नित्यम् अर्थिनः उपकरोति।