Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Helper Sanskrit Meaning

उत्तरसाधकः, उपकारकः, उपकारी, सहायः, साहाय्यकर्ता

Definition

यः अनुगृह्णाति।
यस्मात् लाभः भवति।
यः कार्यादिषु साहाय्यं करोति।
यः कस्मिन्नपि कार्ये सहाय्यं करोति।
यः उपकारं करोति।

Example

अनुग्राहिणः पुरुषस्य जीवनं शान्तियुक्तम् अस्ति।
काले कृतं भोजनं स्वास्थ्यार्थे लाभदायकं भवति।
अस्मिन् कार्ये सः मम साहाय्यकर्ता अस्ति।
रामः मम सहाय्यकः अस्ति।
साम्प्रतिकम् अनुग्राहिणां सङ्ख्या अल्पीभवति।