Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Helpless Sanskrit Meaning

दुर्बलाङ्ग, विकलाङ्ग, विवश

Definition

यस्य आश्रयः नास्ति।
यः अन्यस्य वशं गतः।
सा अवस्था यस्याम् इष्ट्वात्वापि किमपि कर्तुं न शक्यते।
विवशस्य अवस्था भावो वा।
अपत्यहीनः।

यस्य वंशः अवशिष्टः नास्ति।
निम्नं कुलम्।

Example

सुरेन्द्र महोदयः असहायानां सहायं करोति।
विकलाङ्गानां मनुष्याणां सहाय्यं करणीयम्।
अहम् अस्य कार्यार्थे विवशः अस्मि।
कदाचित् जनाः विवशतया कुकर्म कुर्वन्ति।
अनपत्यौ शुक्लादम्पती अनाथालयात् एकं बालकम् पुत्रीकुरुतः।

वंशहीनः राजा अतीव दुःखी आसीत्।
नीचकुले जाते