Helpless Sanskrit Meaning
दुर्बलाङ्ग, विकलाङ्ग, विवश
Definition
यस्य आश्रयः नास्ति।
यः अन्यस्य वशं गतः।
सा अवस्था यस्याम् इष्ट्वात्वापि किमपि कर्तुं न शक्यते।
विवशस्य अवस्था भावो वा।
अपत्यहीनः।
यस्य वंशः अवशिष्टः नास्ति।
निम्नं कुलम्।
Example
सुरेन्द्र महोदयः असहायानां सहायं करोति।
विकलाङ्गानां मनुष्याणां सहाय्यं करणीयम्।
अहम् अस्य कार्यार्थे विवशः अस्मि।
कदाचित् जनाः विवशतया कुकर्म कुर्वन्ति।
अनपत्यौ शुक्लादम्पती अनाथालयात् एकं बालकम् पुत्रीकुरुतः।
वंशहीनः राजा अतीव दुःखी आसीत्।
नीचकुले जाते
Splutter in SanskritRed Coral in SanskritConsole in SanskritDigest in SanskritGood-looking in SanskritMisconduct in SanskritLock in SanskritLoadstone in SanskritShade in SanskritConjurer in SanskritTrowel in SanskritTruth in SanskritResidency in SanskritQuail in SanskritPen in SanskritCheapness in SanskritYoke in SanskritMask in SanskritOrderly in SanskritVesture in Sanskrit