Hence Sanskrit Meaning
अतः, अतः एव, अनेन कारणेन, अस्मात् कारणात्
Definition
समापनस्य क्रिया।
क्रियायाः अन्तः।
हिन्दूनां जगद्विलयस्य अवधारणाविशेषः। युगानाम् अन्तः यत्र युगानाम् अन्तो वा यस्मिन् जगद् प्रलीयते।
भवनस्य नाशः- अथवा शरीरात् प्राणनिर्गमनस्य क्रिया।
यः अन्तः वर्तते।
कस्यापि वस्तुनः अस्तित्वस्य समाप्तिः।
एतस्मात् कारणाद्।
कस्यापि वृतान्तस्य कथनस्य वा अन्तिमं
Example
महात्मा गान्धी महोदयस्य मृत्युना युगस्य समाप्तिः जाता।
तस्य कार्यस्य परिणामः विपरितः जातः।
ज्ञानाद् आत्यन्तिकः प्रोक्तो योगिनः परमात्मनि प्रलयः प्रतिसर्गोऽयं काल-चिन्तापरैर्-द्वजैः।
ध्रुवो मृत्युः जीवितस्य।
सः मनुष्यशरीरस्य आन्तरिकीं संरचनाम
Mail Carrier in SanskritSeism in SanskritMedium-size in SanskritHandlock in SanskritVagina in SanskritNutritious in SanskritElude in SanskritCertain in SanskritAgaze in SanskritHooter in SanskritDilapidation in SanskritProsperity in SanskritBarren in SanskritBrass in SanskritMantle in SanskritPoison Oak in SanskritRamous in SanskritStrike in SanskritDeparture in SanskritWide in Sanskrit