Herbivore Sanskrit Meaning
शाकाहारी-प्राणी
Definition
सः प्राणी यः वनस्पतिजन्यपदार्थान् अत्ति।
यस्मिन् मांसं नास्ति।
यः वनस्पतिजान् पदार्थान् अत्ति।
सः प्राणी यः केवलं वनस्पतिजन्यपदार्थानां सेवनं करोति।
Example
गौः शाकाहारिप्राणी अस्ति।
हिन्दूनां धर्मग्रन्थानुसारेण निरामिषं भोजनं शरीरस्य कृते तथा च मनसः कृते शुद्धम् अस्ति।
मेषः शाकाहारी प्राणी अस्ति।
पाषाणरोगः शाकाहारिजनानां अपेक्षया मांसभक्षिजनान् अधिकं पीडयति""।
Bottle Gourd in SanskritOral Communication in SanskritEdacious in SanskritAssuage in SanskritTamarindus Indica in SanskritStrength in SanskritHoly Person in SanskritPrecious Coral in SanskritUnrestricted in SanskritSiva in Sanskrit22 in SanskritFive in SanskritPhysicalism in SanskritSugariness in SanskritRavisher in SanskritAnus in SanskritAsinine in SanskritEclipse in SanskritPushan in SanskritFig in Sanskrit