Herbivorous Sanskrit Meaning
शाकजीविन्, शाकभक्षिन्, शाकाहारिन्
Definition
यस्मिन् मांसं नास्ति।
यः वनस्पतिजान् पदार्थान् अत्ति।
सः प्राणी यः केवलं वनस्पतिजन्यपदार्थानां सेवनं करोति।
Example
हिन्दूनां धर्मग्रन्थानुसारेण निरामिषं भोजनं शरीरस्य कृते तथा च मनसः कृते शुद्धम् अस्ति।
मेषः शाकाहारी प्राणी अस्ति।
पाषाणरोगः शाकाहारिजनानां अपेक्षया मांसभक्षिजनान् अधिकं पीडयति""।
Handicap in SanskritOily in SanskritKudos in SanskritEnemy in SanskritWealth in SanskritReflexion in SanskritTress in SanskritLemon in SanskritStealer in SanskritGenus Lotus in SanskritEternal in SanskritAuthority in SanskritCome Alive in SanskritKernel in SanskritFeed in SanskritHoof in SanskritUnfertile in SanskritView in SanskritCombined in SanskritDeal Out in Sanskrit