Herdsman Sanskrit Meaning
गोपालः
Definition
यदुवंशीय वसुदेवस्य पुत्रः यः विष्णोः अवतारः इति मन्यते।
भारते वंशपरम्परया गोपालनव्यवसायं क्रियमाणानां जनानां जातिः।
यः गवादीन् पालयति।
तस्याः जातेः सदस्यः या मेषपालनं करोति।
गोपालकजातीयो पुरुषः।
यः पशून् पालयति।
Example
सूरदासः कृष्णस्य परमो भक्तः।
गोपालकाः गवां संवर्धनं करोति।
गोपालः धावित्वा पशून् नयति।
मेषपालः मेषान् गृहीत्वा गृहात् दूरं गतः।
गोपालकः गां दोग्धि।
पशुपालकः पशूनां निरीक्षणे व्यस्तः भवति।
Acquire in SanskritDramatic Play in SanskritCurcuma Longa in SanskritCommingle in SanskritAbandon in SanskritConsecrated in SanskritCovering in SanskritHaste in SanskritDistracted in SanskritQuerier in SanskritOil Painting in SanskritInspect in SanskritWhite Pepper in SanskritWrangle in SanskritRetention in SanskritOlfactory Organ in SanskritMember in SanskritCheerfulness in SanskritHearing in SanskritLady Of Pleasure in Sanskrit