Hereafter Sanskrit Meaning
अनागतम्, आगामि, प्रगेतनम्, भविष्यत्कालम्, भावी, वर्तिष्यमाणम्, वर्त्स्यत्, श्वस्तनम्
Definition
कस्यापि पुरतः।
पृथिव्याः ऊर्ध्वं दृश्यमानः अवकाशः।
आगच्छति कालः तत्सम्बन्धी वा।
अग्रे गच्छति।
वर्तमाने समये।
फलविशेषः, आम्रवृक्षस्य फलम् अस्य गुणाः वर्णरुचिमांसशुक्रबलकारित्वम्।
फलवृक्षविशेषः- दीर्घजीवी पादपः यस्य पीतवर्णीयं फलम् अतीव मधुरम्।
आगामिनि काले।
ज
Example
विद्याधराः नभसि चरन्तिः।
सः सावकाशम् अग्रे गच्छति।
आम्रवृक्षे शुकाः निवसन्ति।
भविष्यत्काले किं भविष्यति इति कः अपि न जानाति।
अधुना अहं सुषुप्सामि।
हे अम्ब पादौ उपरि स्थापयतु।
अस्य ग्रामस्य पारे कुनदिका अस्ति।
अतःपरम् एतादृशः प्रमादः न कर
Distill in SanskritEbony in SanskritOgdoad in SanskritPassage in SanskritThirty-eight in SanskritRapidness in SanskritWatch in SanskritDry Out in SanskritRetiring in SanskritExtolment in SanskritPlanning in SanskritDispute in SanskritDisregard in SanskritAb Initio in SanskritMistrustful in SanskritHindquarters in SanskritOther in SanskritHubby in SanskritCapital Of Hawaii in SanskritMarijuana in Sanskrit