Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Hermitage Sanskrit Meaning

आश्रमः

Definition

मुनीनां वासस्थानम्।
हिन्दूधर्मशास्त्रानुसारं मनुष्यजीवनस्य ब्रह्मचर्य-गृहस्थ-वानप्रस्थ-संन्यासादयः चतस्रः अवस्थाः।
साधूनां वस्तिस्थानम्।
तद् वनं यत्र तपस्विनः निवसन्ति तपः आचरन्ति च।

Example

श्रीरामेण वनवासकाले पञ्चवट्यां स्वस्य आश्रमः निर्मितः।
आश्रमव्यवस्था वैदिके काले प्रचलिता आसीत्। / स किलाश्रममन्त्यमाश्रितः।
यदा उत्तरकाश्यां गतः तदा किञ्चित् कालं यावत् एके मठे निवासः कृतः।
आश्रमाः द्वारिकायां निवसन