Hermitage Sanskrit Meaning
आश्रमः
Definition
मुनीनां वासस्थानम्।
हिन्दूधर्मशास्त्रानुसारं मनुष्यजीवनस्य ब्रह्मचर्य-गृहस्थ-वानप्रस्थ-संन्यासादयः चतस्रः अवस्थाः।
साधूनां वस्तिस्थानम्।
तद् वनं यत्र तपस्विनः निवसन्ति तपः आचरन्ति च।
Example
श्रीरामेण वनवासकाले पञ्चवट्यां स्वस्य आश्रमः निर्मितः।
आश्रमव्यवस्था वैदिके काले प्रचलिता आसीत्। / स किलाश्रममन्त्यमाश्रितः।
यदा उत्तरकाश्यां गतः तदा किञ्चित् कालं यावत् एके मठे निवासः कृतः।
आश्रमाः द्वारिकायां निवसन
Convert in SanskritEndeavor in SanskritHeartsease in SanskritCommittee in SanskritMortgage in SanskritAstonish in SanskritDismiss in SanskritAristocratical in SanskritPole Star in SanskritSedge in SanskritChew The Fat in SanskritEerie in SanskritDefective in SanskritEmblem in SanskritFroth in SanskritTravail in SanskritHalf-sister in SanskritSteadfast in SanskritDraft in SanskritSweat in Sanskrit