Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Hero Sanskrit Meaning

दृढायुधः, नायकः, प्रवीरः, महावीरः, युद्धवीर, विक्रान्तः, वीरः, शूरः

Definition

यः बलवान् अस्ति तथा च यः वीरायते।
यः युद्धं करोति।
नाटके साहित्ये वा यः केन्द्रीभूतः।
यः कस्यापि क्षेत्रे विषये वा नेतृत्वं करोति।
यः किमपि कार्यं धैर्येण करोति।
मनुशतरूपयोः पुत्रविशेषः।

Example

सोहराबः रुस्तमः च द्वौ वीरौ युध्येते।
संस्कृतसाहित्ये विविधप्रकारकाः नायकाः सन्ति।
वाजपेयी महोदयः कुशलः नेता अस्ति।
वीरः किम् अपि कार्यं कर्तुं न बिभेति।
प्रियव्रतः उत्तानपादश्च वीरस्य पुत्रौ आस्ताम्।
नायकरागः दीपकरागस्य