Hero Sanskrit Meaning
दृढायुधः, नायकः, प्रवीरः, महावीरः, युद्धवीर, विक्रान्तः, वीरः, शूरः
Definition
यः बलवान् अस्ति तथा च यः वीरायते।
यः युद्धं करोति।
नाटके साहित्ये वा यः केन्द्रीभूतः।
यः कस्यापि क्षेत्रे विषये वा नेतृत्वं करोति।
यः किमपि कार्यं धैर्येण करोति।
मनुशतरूपयोः पुत्रविशेषः।
Example
सोहराबः रुस्तमः च द्वौ वीरौ युध्येते।
संस्कृतसाहित्ये विविधप्रकारकाः नायकाः सन्ति।
वाजपेयी महोदयः कुशलः नेता अस्ति।
वीरः किम् अपि कार्यं कर्तुं न बिभेति।
प्रियव्रतः उत्तानपादश्च वीरस्य पुत्रौ आस्ताम्।
नायकरागः दीपकरागस्य
Archeological in SanskritInsult in SanskritCow Pie in SanskritBright in SanskritHuman in SanskritArchitecture in SanskritUnattainable in SanskritV in SanskritLuscious in SanskritInsult in SanskritPower in SanskritHealth Club in SanskritWork-shy in SanskritMoving in SanskritUpbeat in SanskritWell Thought Out in SanskritProspect in SanskritRhinoceros in SanskritReduce in SanskritArse in Sanskrit