Hesitate Sanskrit Meaning
गद्गद्य, बल्बलाकृ, स्खल्
Definition
कार्यप्रवृत्तेः प्राक् तस्य औचित्यानौचित्यस्य विचारणानुकूलः व्यापारः।
कस्यापि कार्यार्थे चित्तास्थैर्यम्।
लज्जाप्रकटीकरणानुकूलव्यापारः।
अस्पष्टभाषणानुकूलः व्यापारः।
अन्तःकरणवृत्तिविशेषः दोषसङ्कोचादिवशात् वक्तुं वा द्रष्टुं न शक्यते।
Example
प्रश्नोत्तरसमये अस्य प्रश्नस्य उत्तरं दातव्यम् उत न दातव्यम् इति सः व्यामृशत्।
अभ्यागतात् त्रपते सा।
बालकः जलयाचनासमये स्खलति।
लज्जया सा वक्तुं न शक्नोति।
Giraffe in SanskritFemale Person in SanskritTit in SanskritStealer in SanskritMistress in SanskritLit in SanskritAsin in SanskritNourishing in SanskritSorrow in SanskritUnbalanced in SanskritKeenness in Sanskrit74 in SanskritFame in SanskritSloppiness in SanskritSplash in SanskritVeda in SanskritSimulation in SanskritMake Headway in SanskritBolt in SanskritChip in Sanskrit