Het Sanskrit Meaning
आतप्त, उत्तापित, तप्त, परितप्त, प्रतप्त
Definition
तेजःपदार्थविशेषः।
पृथिव्याः निकटतमः अतितेजस्वी खगोलीयः पिण्डः यं परितः पृथ्व्यादिग्रहाः भ्रमन्ति। तथा च यः आकाशे सुवति लोकम् कर्माणि प्रेरयति च।
यः अतीव उत्कण्ठितः।
यः केनापि कार्यादिना पीडितः।
यद् तापितम्।
येन सह शत्रुता वर्तते।
Example
पर्वते दृश्यमानः धूमः अग्नेः सूचकः।
कस्मिन्नपि कार्यार्थे मनुष्येण आकुलितेन न भवितव्यम्।
तप्तेन पात्रेन हस्तः अजलत्।
शत्रुः अग्निश्च दुर्बलः नास्ति।
Accuser in SanskritStorm in SanskritHypernym in SanskritThorn in SanskritProdigy in SanskritDeodar Cedar in SanskritRavishment in SanskritUnscheduled in SanskritAtomic Number 80 in SanskritMoney in SanskritIdentify in SanskritPattern in SanskritSheet in SanskritPleadingly in SanskritUnknown in SanskritBhadon in SanskritSafety Pin in SanskritTownsman in SanskritGood Luck in SanskritTransiency in Sanskrit