Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Het Sanskrit Meaning

आतप्त, उत्तापित, तप्त, परितप्त, प्रतप्त

Definition


तेजःपदार्थविशेषः।
पृथिव्याः निकटतमः अतितेजस्वी खगोलीयः पिण्डः यं परितः पृथ्व्यादिग्रहाः भ्रमन्ति। तथा च यः आकाशे सुवति लोकम् कर्माणि प्रेरयति च।
यः अतीव उत्कण्ठितः।
यः केनापि कार्यादिना पीडितः।
यद् तापितम्।
येन सह शत्रुता वर्तते।

Example


पर्वते दृश्यमानः धूमः अग्नेः सूचकः।
कस्मिन्नपि कार्यार्थे मनुष्येण आकुलितेन न भवितव्यम्।
तप्तेन पात्रेन हस्तः अजलत्।
शत्रुः अग्निश्च दुर्बलः नास्ति।