Het Up Sanskrit Meaning
आतप्त, उत्तापित, तप्त, परितप्त, प्रतप्त
Definition
तेजःपदार्थविशेषः।
पृथिव्याः निकटतमः अतितेजस्वी खगोलीयः पिण्डः यं परितः पृथ्व्यादिग्रहाः भ्रमन्ति। तथा च यः आकाशे सुवति लोकम् कर्माणि प्रेरयति च।
संवेगानुकूलः व्यापारः।
क्रोधानुकूलः व्यापारः।
यद् तापितम्।
येन सह शत्रुता वर्तते।
Example
पर्वते दृश्यमानः धूमः अग्नेः सूचकः।
सः रामस्य कथनं श्रुत्वा औत्तेजयत्।
स्वनिन्दां श्रुत्वा सः कुप्यति।
तप्तेन पात्रेन हस्तः अजलत्।
शत्रुः अग्निश्च दुर्बलः नास्ति।
Oral Cavity in SanskritHobby in SanskritConsumption in SanskritAppraise in SanskritEssence in SanskritBeam in SanskritYoungster in SanskritApt in SanskritSnow in SanskritGuilty in SanskritCritic in SanskritAtheism in SanskritSyntactician in SanskritImpious in SanskritAltruism in SanskritRevery in SanskritSuspect in SanskritFinal Stage in SanskritCatch Some Z's in SanskritEruditeness in Sanskrit