Hide Sanskrit Meaning
गुप्तीकृ, गोपाय, तिरय, तिरोधा, निली, विटपांतरितस् स्था, विटपांतरितो भू, संछादय, ह्नु
Definition
मृतानाम् अश्वादीनां पशूनां चर्म यत् पादुकादिनिर्माणे चर्मकारेण उपयुज्यते।
शरीरस्य आवरणम्।
कस्य अपि वस्तुनः अन्येषां दृष्टेः प्रतिरोधनात्मकः व्यापारः।
अन्यैः न ज्ञायेत अन्येषां दृष्टिपथं न आगच्छेत् वा इति हेतुपुरस्सरः गोपनानुकूलः व्यापारः।
सहेतुकगोपनस्य क्रिया।
Example
अस्य पशुत्वङ्मयस्य स्यूतस्य चर्म बहूमुल्यम् अस्ति।
अहं सुरेखायाः पुस्तकम् अगोपायम्।
त्वम् इदं किमर्थम् अगूहीत्।
स्वभावस्य आच्छादनं सरलं नास्ति।
Plant in SanskritPersistence in SanskritShowroom in SanskritDoorman in SanskritHistory in SanskritHead Of Hair in SanskritNutritious in SanskritTooth in SanskritTired in SanskritMain in SanskritTurn in SanskritUnsanctified in SanskritLion in SanskritPop Out in SanskritYet in SanskritDaytime in SanskritDistasteful in SanskritImminent in SanskritEnlightenment in SanskritCaput in Sanskrit