Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Hide Sanskrit Meaning

गुप्तीकृ, गोपाय, तिरय, तिरोधा, निली, विटपांतरितस् स्था, विटपांतरितो भू, संछादय, ह्नु

Definition

मृतानाम् अश्वादीनां पशूनां चर्म यत् पादुकादिनिर्माणे चर्मकारेण उपयुज्यते।
शरीरस्य आवरणम्।
कस्य अपि वस्तुनः अन्येषां दृष्टेः प्रतिरोधनात्मकः व्यापारः।
अन्यैः न ज्ञायेत अन्येषां दृष्टिपथं न आगच्छेत् वा इति हेतुपुरस्सरः गोपनानुकूलः व्यापारः।
सहेतुकगोपनस्य क्रिया।

Example

अस्य पशुत्वङ्मयस्य स्यूतस्य चर्म बहूमुल्यम् अस्ति।
अहं सुरेखायाः पुस्तकम् अगोपायम्।
त्वम् इदं किमर्थम् अगूहीत्।
स्वभावस्य आच्छादनं सरलं नास्ति।