Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Hidebound Sanskrit Meaning

परम्परावादिन्

Definition

यस्य संकल्पः दुष्टः।
यद् अत्यन्तम् अपकृष्टम् अस्ति।
यस्य सङ्कोचः जातः।
अनिष्टघटनया जाता सा स्थितिः यया बहुहानिः संभवति।
संकरात् उत्पन्नम्।
यः उदारः नास्ति।
द्वयोः अधिकानां वा रागाणां योगेन जातः रागः।
परंपरावादे यस्य निष्ठा अस्ति।
यः निष्ठया परम्पराम् अनुसरति।

Example

जाल्मः अन्यस्य हितं न पश्यति।
तव अधमानि कृत्यानि दृष्ट्वा क्लान्तः अहम्।
वाराणस्यां नैके अविस्तृताः मार्गाः सन्ति।
सङ्कटे मतिः बद्धसदृशा जायते।
अत्र अश्वगवादीनाम् उन्नताः सङ्करिताः प्रजातयः उत्पद्यन्ते।
जातिधर्माधारेण कृतः भेदः अनुदारस्य विचारस्य द्योतकः अस्ति।
केदारनटः संकररागः अस्ति।
परंपरावादिभिः