Hideous Sanskrit Meaning
घोर, दारुण, भयङ्कर, भीषण
Definition
भयजनकम्।
यद् अतीव विदारकम् अस्ति।
अत्यधिकया मात्रया।
यस्य परिणामः गम्भीरः अस्ति।
पौराणिकः ऋषिविशेषः यः अङ्गिरसः पुत्रः इति मन्यते।
Example
यदा रामः वनवासे गतः तदा तस्य वियोगस्य दारुणेन दुःखेन दशरथः कालवशः अभवत्।
घोरया वर्षया जनजीवनम् आकुलीभूतम्।
हत्या इति एकः भीषणः अपराधः अस्ति।
घोरः ब्रह्मणः पौत्रः आसीत्।
Left in SanskritAffront in SanskritDistracted in SanskritHearsay in SanskritImmigrant in SanskritMight in SanskritSeed in SanskritFirst Cousin in SanskritCedrus Deodara in SanskritStealer in SanskritFicus Religiosa in SanskritGaiety in SanskritSelf-confidence in SanskritSpirits in SanskritLow in SanskritFrail in SanskritDisenchantment in SanskritPeck in SanskritRange in SanskritDaylight in Sanskrit