High Sanskrit Meaning
उच्च, उच्छ्रित, उत्तुङ्ग, उदग्र, तुङ्ग, प्रांशु
Definition
यः ऊर्ध्वदिशि वर्धितः।
कस्यापि क्षेत्रस्य प्रमुखः।
भूमेः अत्युन्नतभागः ।
अत्यन्तम् श्रेयान्।
यस्य वर्धनं जातं वा उन्नतिः जाता।
उत्तम-स्वभाव-युक्तः।
सर्पविशेषः बृहत्सर्पः।
यः जात्यां पदे गुणे वा उन्नत स्थाने अस्ति।
यः प्रसीदतिः।
आधारात् शिखरं यावत्।
सामान्यात् उन्नतः।
यस्य
Example
सः अस्य मण्डलस्य प्रधानः कार्यकर्ता अस्ति।
कृष्णा हिमालयनाम्नः पर्वतस्य शिखरे गता ।
अमेरिका विकसितं राष्ट्रम्।
मोहनदास करमचन्द गान्धी महात्मा आसन्।
भारते विविधप्रकारकाः अजगराः सन्ति।
श्यामः उच्चायाः जात्याः अस्ति।
बालकः तीव्रेण स्वरेण गायति।
दीर्घम् अन्तरं गम्यमानाः बा
Adorned in SanskritGoing in SanskritAnswerer in SanskritCome Along in SanskritSorrowfulness in SanskritSmallpox in SanskritUnhinged in SanskritFriendship in SanskritEndeavor in SanskritDegenerate in SanskritVajra in SanskritPartner in SanskritTime Interval in SanskritProgress in SanskritConcurrence in SanskritMovement in SanskritPent-up in SanskritFervor in SanskritNim Tree in SanskritOver And Over Again in Sanskrit