Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

High Sanskrit Meaning

उच्च, उच्छ्रित, उत्तुङ्ग, उदग्र, तुङ्ग, प्रांशु

Definition

यः ऊर्ध्वदिशि वर्धितः।
कस्यापि क्षेत्रस्य प्रमुखः।
भूमेः अत्युन्नतभागः ।
अत्यन्तम् श्रेयान्।
यस्य वर्धनं जातं वा उन्नतिः जाता।
उत्तम-स्वभाव-युक्तः।
सर्पविशेषः बृहत्सर्पः।
यः जात्यां पदे गुणे वा उन्नत स्थाने अस्ति।
यः प्रसीदतिः।
आधारात् शिखरं यावत्।
सामान्यात् उन्नतः।
यस्य

Example

सः अस्य मण्डलस्य प्रधानः कार्यकर्ता अस्ति।
कृष्णा हिमालयनाम्नः पर्वतस्य शिखरे गता ।
अमेरिका विकसितं राष्ट्रम्।
मोहनदास करमचन्द गान्धी महात्मा आसन्।
भारते विविधप्रकारकाः अजगराः सन्ति।
श्यामः उच्चायाः जात्याः अस्ति।
बालकः तीव्रेण स्वरेण गायति।
दीर्घम् अन्तरं गम्यमानाः बा